B 327-25 Grahadaśāphala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 327/25
Title: Grahadaśāphala
Dimensions: 20.5 x 12.5 cm x 1 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7432
Remarks:
Reel No. B 327-25 Inventory No. 39752
Title Grahadaśāphala
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 20.5 x 12.0 cm
Folios 1
Lines per Folio 11–12
Foliation figures in upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/7432
Manuscript Features
Excerpts
Beginning
atha grahadaśāphalam āha || ||
sūryyeḥ (!) svasya daśāṃgato dhanaharo rogaprada (!) candramā
śatruvyādhiharaḥ ku(2)jo jayakaro rāhuḥ śarīrārttikṛt ||
jīvo dharmadhanaprado ravisuto baṃdhādiduḥkhaprado
jñaḥ kuṣṭā(3)dikaraḥ śikhīśubhakaraḥ śukrojyaśāṃtipradaḥ ||
|| candrasyāntara ||
candracandradaśāṃgato (!) dhana(4)karo bhaumāṃgapīḍākaro
rāhur bbandha dhanāpahāribhayado jīvaḥ sutārthāptikṛt
sauraḥ (!) śoka(5)gadaprado vyaśanadaḥ saumyo dhaneṣṭāptikṛt
ketur baṃdhudhanāpahā bhṛgusutaḥ kanyāpradorkonikṛ(6)t (!) || (exp.3, fol. 1r1–6)
End
ketuḥ strīripuvigrahārtirujakṛt svāntarddaśāsaṃgataḥ
śukro vittavināśa(9)kṛn nṛpabhayaṃ sūryyaḥ śaśīmadhyamaḥ |
bhaumo mitravirodhakṛt kalahakṛd rāhur guruḥ putradaḥ
(10) sauro (!) vātagadādhagaḥ (!) śaśisuto dehajvarārttipradaḥ ||
|| śukrasyāṃtara (!) ||
śukraḥ strīdhanadha(11)rmabhogavasanaprāptipradaḥ svāṃgataḥ
sūryyo bhūpavirodhakṛc chaśadharo rogaṃ kujaḥ pittakṛ(12)t
rāhur bbandhuvirodhakṛd dhanakaro jīva[[ḥ]] śaniḥ strīprado
vṛddhiṃ jño dhanamānada (!) śikhiripo (!) bhītiś calābuddhidaḥ || ○ (exp2, fol. 1v8–12)
Colophon
iti grahadaśāphalam || (fol. 1v12)
Microfilm Details
Reel No. B 327/25
Date of Filming 21-07-1972
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 27-02-2007
Bibliography