B 327-25 Grahadaśāphala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 327/25
Title: Grahadaśāphala
Dimensions: 20.5 x 12.5 cm x 1 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7432
Remarks:


Reel No. B 327-25 Inventory No. 39752

Title Grahadaśāphala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.5 x 12.0 cm

Folios 1

Lines per Folio 11–12

Foliation figures in upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/7432

Manuscript Features

Excerpts

Beginning

atha grahadaśāphalam āha || ||

sūryyeḥ (!) svasya daśāṃgato dhanaharo rogaprada (!) candramā

śatruvyādhiharaḥ ku(2)jo jayakaro rāhuḥ śarīrārttikṛt ||

jīvo dharmadhanaprado ravisuto baṃdhādiduḥkhaprado

jñaḥ kuṣṭā(3)dikaraḥ śikhīśubhakaraḥ śukrojyaśāṃtipradaḥ ||

|| candrasyāntara ||

candracandradaśāṃgato (!) dhana(4)karo bhaumāṃgapīḍākaro

rāhur bbandha dhanāpahāribhayado jīvaḥ sutārthāptikṛt

sauraḥ (!) śoka(5)gadaprado vyaśanadaḥ saumyo dhaneṣṭāptikṛt

ketur baṃdhudhanāpahā bhṛgusutaḥ kanyāpradorkonikṛ(6)t (!) || (exp.3, fol. 1r1–6)

End

ketuḥ strīripuvigrahārtirujakṛt svāntarddaśāsaṃgataḥ

śukro vittavināśa(9)kṛn nṛpabhayaṃ sūryyaḥ śaśīmadhyamaḥ |

bhaumo mitravirodhakṛt kalahakṛd rāhur guruḥ putradaḥ

(10) sauro (!) vātagadādhagaḥ (!) śaśisuto dehajvarārttipradaḥ ||

|| śukrasyāṃtara (!) ||

śukraḥ strīdhanadha(11)rmabhogavasanaprāptipradaḥ svāṃgataḥ

sūryyo bhūpavirodhakṛc chaśadharo rogaṃ kujaḥ pittakṛ(12)t

rāhur bbandhuvirodhakṛd dhanakaro jīva[[ḥ]] śaniḥ strīprado

vṛddhiṃ jño dhanamānada (!) śikhiripo (!) bhītiś calābuddhidaḥ || ○ (exp2, fol. 1v8–12)

Colophon

iti grahadaśāphalam || (fol. 1v12)

Microfilm Details

Reel No. B 327/25

Date of Filming 21-07-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-02-2007

Bibliography